Original

विप्रकीर्णानि धान्यानि काकमूषकभोजनम् ।अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम् ॥ ५८ ॥

Segmented

विप्रकीर्णानि धान्यानि काक-मूषक-भोजनम् अपावृतम् पयो ऽतिष्ठद् उच्छिष्टाः च अस्पृशन् घृतम्

Analysis

Word Lemma Parse
विप्रकीर्णानि विप्रकृ pos=va,g=n,c=1,n=p,f=part
धान्यानि धान्य pos=n,g=n,c=1,n=p
काक काक pos=n,comp=y
मूषक मूषक pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=1,n=s
अपावृतम् अपावृ pos=va,g=n,c=1,n=s,f=part
पयो पयस् pos=n,g=n,c=1,n=s
ऽतिष्ठद् स्था pos=v,p=3,n=s,l=lan
उच्छिष्टाः उच्छिष्ट pos=a,g=m,c=1,n=p
pos=i
अस्पृशन् स्पृश् pos=v,p=3,n=p,l=lan
घृतम् घृत pos=n,g=n,c=2,n=s