Original

न शौचमनुरुध्यन्त तेषां सूदजनास्तथा ।मनसा कर्मणा वाचा भक्तमासीदनावृतम् ॥ ५७ ॥

Segmented

न शौचम् अनुरुध्यन्त सूद-जनाः तथा मनसा कर्मणा वाचा भक्तम् आसीद् अनावृतम्

Analysis

Word Lemma Parse
pos=i
शौचम् शौच pos=n,g=n,c=2,n=s
अनुरुध्यन्त तद् pos=n,g=m,c=6,n=p
सूद सूद pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
तथा तथा pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
भक्तम् भक्त pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अनावृतम् अनावृत pos=a,g=n,c=1,n=s