Original

भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते ।अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून् ॥ ५६ ॥

Segmented

भिक्षाम् बलिम् अ दत्त्वा च स्वयम् अन्नानि भुञ्जते अन् इष्ट्वा संविभज्य अथ पितृ-देव-अतिथीन् गुरून्

Analysis

Word Lemma Parse
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
दत्त्वा दा pos=vi
pos=i
स्वयम् स्वयम् pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
अन् अन् pos=i
इष्ट्वा यज् pos=vi
संविभज्य संविभज् pos=vi
अथ अथ pos=i
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p