Original

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥ ५५ ॥

Segmented

मातरम् पितरम् वृद्धम् आचार्यम् अतिथिम् गुरुम् गुरु-वत् न अभ्यनन्दन्त कुमारान् न अन्वपालयन्

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
pos=i
अभ्यनन्दन्त अभिनन्द् pos=v,p=3,n=p,l=lan
कुमारान् कुमार pos=n,g=m,c=2,n=p
pos=i
अन्वपालयन् अनुपालय् pos=v,p=3,n=p,l=lan