Original

उच्चैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् ।पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन् ॥ ५४ ॥

Segmented

उच्चैः च अपि अवदन् रात्रौ नीचैः तत्र अग्निः अज्वलत् पुत्राः पितॄन् अभ्यवदन् भार्याः च अभ्यवदन् पतीन्

Analysis

Word Lemma Parse
उच्चैः उच्च pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
अवदन् वद् pos=v,p=3,n=p,l=lan
रात्रौ रात्रि pos=n,g=f,c=7,n=s
नीचैः नीच pos=a,g=m,c=3,n=p
तत्र तत्र pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
अज्वलत् ज्वल् pos=v,p=3,n=s,l=lan
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अभ्यवदन् अभिवद् pos=v,p=3,n=p,l=lan
भार्याः भार्या pos=n,g=f,c=1,n=p
pos=i
अभ्यवदन् अभिवद् pos=v,p=3,n=p,l=lan
पतीन् पति pos=n,g=m,c=2,n=p