Original

वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः ।अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः ॥ ५२ ॥

Segmented

वर्तयन्ति एव पितरि पुत्राः प्रभवता आत्मनः अमित्र-भृत्य-ताम् प्राप्य ख्यापयन्तो ऽनपत्रपाः

Analysis

Word Lemma Parse
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
एव एव pos=i
पितरि पितृ pos=n,g=m,c=7,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रभवता प्रभू pos=va,g=m,c=3,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
भृत्य भृत्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
ख्यापयन्तो ख्यापय् pos=va,g=m,c=1,n=p,f=part
ऽनपत्रपाः अनपत्रप pos=a,g=m,c=1,n=p