Original

यूनः सहसमासीनान्वृद्धानभिगतान्सतः ।नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ॥ ५१ ॥

Segmented

यूनः सह समासीनान् वृद्धान् अभिगतान् सतः न अभ्युत्थान-अभिवादाभ्याम् यथापूर्वम् अपूजयन्

Analysis

Word Lemma Parse
यूनः युवन् pos=n,g=,c=2,n=p
सह सह pos=i
समासीनान् समास् pos=va,g=m,c=2,n=p,f=part
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
अभिगतान् अभिगम् pos=va,g=m,c=2,n=p,f=part
सतः अस् pos=va,g=m,c=2,n=p,f=part
pos=i
अभ्युत्थान अभ्युत्थान pos=n,comp=y
अभिवादाभ्याम् अभिवाद pos=n,g=m,c=3,n=d
यथापूर्वम् यथापूर्वम् pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan