Original

सभासदां ते वृद्धानां सत्याः कथयतां कथाः ।प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः ॥ ५० ॥

Segmented

सभासदाम् ते वृद्धानाम् सत्याः कथयताम् कथाः प्राहसन्न् अभ्यसूयन् च सर्व-वृद्धान् गुण-अवरे

Analysis

Word Lemma Parse
सभासदाम् सभासद् pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
सत्याः सत्य pos=a,g=f,c=2,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
कथाः कथा pos=n,g=f,c=2,n=p
प्राहसन्न् प्रहस् pos=v,p=3,n=p,l=lan
अभ्यसूयन् अभ्यसूय् pos=v,p=3,n=p,l=lan
pos=i
सर्व सर्व pos=n,comp=y
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
गुण गुण pos=n,comp=y
अवरे अवर pos=a,g=m,c=1,n=p