Original

ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः ।विचचार यथाकामं त्रिषु लोकेषु नारदः ॥ ५ ॥

Segmented

ब्रह्मा एव अमित-दीप्त-ओजाः शान्त-पाप्मा महा-तपाः विचचार यथाकामम् त्रिषु लोकेषु नारदः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
अमित अमित pos=a,comp=y
दीप्त दीप् pos=va,comp=y,f=part
ओजाः ओजस् pos=n,g=m,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
नारदः नारद pos=n,g=m,c=1,n=s