Original

ततः कालविपर्यासे तेषां गुणविपर्ययात् ।अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् ॥ ४९ ॥

Segmented

ततः काल-विपर्यासे तेषाम् गुण-विपर्ययात् अपश्यम् विगतम् धर्मम् काम-क्रोध-वश-आत्मनाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
काल काल pos=n,comp=y
विपर्यासे विपर्यास pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गुण गुण pos=n,comp=y
विपर्ययात् विपर्यय pos=n,g=m,c=5,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
विगतम् विगम् pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
वश वश pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p