Original

निद्रा तन्द्रीरसंप्रीतिरसूया चानवेक्षिता ।अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् ॥ ४७ ॥

Segmented

निद्रा तन्द्रीः असंप्रीतिः असूया च अनवेक्षिन्-ता अरतिः च विषादः च न स्पृहा च आविशन्त तान्

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,g=f,c=1,n=s
तन्द्रीः तन्द्रा pos=n,g=f,c=1,n=s
असंप्रीतिः असंप्रीति pos=n,g=f,c=1,n=s
असूया असूया pos=n,g=f,c=1,n=s
pos=i
अनवेक्षिन् अनवेक्षिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अरतिः अरति pos=n,g=f,c=1,n=s
pos=i
विषादः विषाद pos=n,g=m,c=1,n=s
pos=i
pos=i
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
pos=i
आविशन्त आविश् pos=v,p=3,n=p,l=lan
तान् तद् pos=n,g=m,c=2,n=p