Original

सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा ।मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ॥ ४६ ॥

Segmented

सत्यम् दानम् तपः शौचम् कारुण्यम् वाग् अनिष्ठुरा मित्रेषु च अनभिद्रोहः सर्वम् तेषु अभवत् प्रभो

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अनिष्ठुरा अनिष्ठुर pos=a,g=f,c=1,n=s
मित्रेषु मित्र pos=n,g=m,c=7,n=p
pos=i
अनभिद्रोहः अनभिद्रोह pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s