Original

नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा ।उत्साहश्चानहंकारः परमं सौहृदं क्षमा ॥ ४५ ॥

Segmented

नित्यम् दानम् तथा दाक्ष्यम् आर्जवम् च एव नित्यदा उत्साहः च अनहंकारः परमम् सौहृदम् क्षमा

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
दानम् दान pos=n,g=n,c=1,n=s
तथा तथा pos=i
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
नित्यदा नित्यदा pos=i
उत्साहः उत्साह pos=n,g=m,c=1,n=s
pos=i
अनहंकारः अनहंकार pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s