Original

नैवाकाशे न पशुषु नायोनौ न च पर्वसु ।इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन ॥ ४४ ॥

Segmented

न एव आकाशे न पशुषु न अयोनौ न च पर्वसु इन्द्रियस्य विसर्गम् ते ऽरोचयन्त कदाचन

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
pos=i
पशुषु पशु pos=n,g=m,c=7,n=p
pos=i
अयोनौ अयोनि pos=n,g=f,c=7,n=s
pos=i
pos=i
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
इन्द्रियस्य इन्द्रिय pos=n,g=n,c=6,n=s
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽरोचयन्त रोचय् pos=v,p=3,n=p,l=lan
कदाचन कदाचन pos=i