Original

नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम् ।सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति ॥ ४३ ॥

Segmented

न एके ऽश्नन्ति सु सम्पन्नम् न गच्छन्ति पर-स्त्रियम् सर्व-भूतेषु अवर्तन्त यथा आत्मनि दयाम् प्रति

Analysis

Word Lemma Parse
pos=i
एके एक pos=n,g=m,c=1,n=p
ऽश्नन्ति अश् pos=v,p=3,n=p,l=lat
सु सु pos=i
सम्पन्नम् सम्पद् pos=va,g=n,c=2,n=s,f=part
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पर पर pos=n,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
यथा यथा pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
दयाम् दया pos=n,g=f,c=2,n=s
प्रति प्रति pos=i