Original

पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन् ।अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः ॥ ४२ ॥

Segmented

पितृ-देव-अतिथीन् च एव यथावत् ते ऽभ्यपूजयन् अवशेषाणि च अश्नन्ति नित्यम् सत्य-तपः-रताः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
यथावत् यथावत् pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan
अवशेषाणि अवशेष pos=n,g=n,c=2,n=p
pos=i
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
सत्य सत्य pos=n,comp=y
तपः तपस् pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part