Original

धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम् ।अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥ ४१ ॥

Segmented

धर्मम् एव अन्ववर्तन्त न हिंसन्ति परस्परम् अनुकूलाः च कार्येषु गुरु-वृद्ध-उपसेविन्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
pos=i
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अनुकूलाः अनुकूल pos=a,g=m,c=1,n=p
pos=i
कार्येषु कार्य pos=n,g=n,c=7,n=p
गुरु गुरु pos=n,comp=y
वृद्ध वृद्ध pos=n,comp=y
उपसेविन् उपसेविन् pos=a,g=m,c=1,n=p