Original

विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम् ।हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ॥ ४० ॥

Segmented

विषण्णम् त्रस्तम् उद्विग्नम् भय-आर्तम् व्याधि-पीडितम् हृत-स्वम् व्यसन-आर्तम् च नित्यम् आश्वासयन्ति ते

Analysis

Word Lemma Parse
विषण्णम् विषद् pos=va,g=m,c=2,n=s,f=part
त्रस्तम् त्रस् pos=va,g=m,c=2,n=s,f=part
उद्विग्नम् उद्विज् pos=va,g=m,c=2,n=s,f=part
भय भय pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
व्याधि व्याधि pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
हृत हृ pos=va,comp=y,f=part
स्वम् स्व pos=n,g=m,c=2,n=s
व्यसन व्यसन pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
pos=i
नित्यम् नित्यम् pos=i
आश्वासयन्ति आश्वासय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p