Original

कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् ।दायं च संविभागं च नित्यमेवानुमोदताम् ॥ ३९ ॥

Segmented

कृपण-अनाथ-वृद्धानाम् दुर्बल-आतुर-योषिताम् दायम् च संविभागम् च नित्यम् एव अनुमुद्

Analysis

Word Lemma Parse
कृपण कृपण pos=a,comp=y
अनाथ अनाथ pos=a,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
दुर्बल दुर्बल pos=a,comp=y
आतुर आतुर pos=a,comp=y
योषिताम् योषित् pos=n,g=f,c=6,n=p
दायम् दाय pos=n,g=m,c=2,n=s
pos=i
संविभागम् संविभाग pos=n,g=m,c=2,n=s
pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
अनुमुद् अनुमुद् pos=va,g=m,c=6,n=p,f=part