Original

सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् ।अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥ ३८ ॥

Segmented

सदा हि ददताम् धर्मः सदा च अप्रतिगृह्णत् अर्धम् च रात्र्याः स्वपताम् दिवा च अस्वपत् तथा

Analysis

Word Lemma Parse
सदा सदा pos=i
हि हि pos=i
ददताम् दा pos=va,g=m,c=6,n=p,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
सदा सदा pos=i
pos=i
अप्रतिगृह्णत् अप्रतिगृह्णत् pos=a,g=m,c=6,n=p
अर्धम् अर्ध pos=n,g=n,c=2,n=s
pos=i
रात्र्याः रात्रि pos=n,g=f,c=6,n=s
स्वपताम् स्वप् pos=va,g=m,c=6,n=p,f=part
दिवा दिवा pos=i
pos=i
अस्वपत् अस्वपत् pos=a,g=m,c=6,n=p
तथा तथा pos=i