Original

काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः ।मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन् ॥ ३७ ॥

Segmented

काल्यम् घृतम् च अन्ववेक्षन् प्रयता ब्रह्मचारिणः मङ्गलान् अपि च अपश्यन् ब्राह्मणान् च अपि अपूजयन्

Analysis

Word Lemma Parse
काल्यम् काल्यम् pos=i
घृतम् घृत pos=n,g=n,c=8,n=s
pos=i
अन्ववेक्षन् अन्ववेक्ष् pos=v,p=3,n=p,l=lan
प्रयता प्रयम् pos=va,g=m,c=1,n=p,f=part
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p
मङ्गलान् मङ्गल pos=a,g=m,c=2,n=p
अपि अपि pos=i
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan