Original

नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः ।रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ॥ ३६ ॥

Segmented

न एनान् अभ्युदियात् सूर्यो न च अपि आसन् प्रगे निशा रात्रौ दधि च सक्तून् च नित्यम् एव व्यवर्जयन्

Analysis

Word Lemma Parse
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अभ्युदियात् अभ्युदि pos=v,p=3,n=s,l=vidhilin
सूर्यो सूर्य pos=n,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रगे प्रगे pos=i
निशा निशा pos=n,g=m,c=1,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
दधि दधि pos=n,g=n,c=2,n=s
pos=i
सक्तून् सक्तु pos=n,g=m,c=2,n=p
pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
व्यवर्जयन् विवर्जय् pos=v,p=3,n=p,l=lan