Original

संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः ।यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः ॥ ३४ ॥

Segmented

संतुः-भृत्य-सचिवाः कृतज्ञाः प्रिय-वादिनः यथार्थ-मान-अर्थ-कराः ह्री-निषेधाः यत-व्रताः

Analysis

Word Lemma Parse
संतुः संतुष् pos=va,comp=y,f=part
भृत्य भृत्य pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
कृतज्ञाः कृतज्ञ pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
यथार्थ यथार्थ pos=a,comp=y
मान मान pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
ह्री ह्री pos=n,comp=y
निषेधाः निषेध pos=n,g=m,c=1,n=p
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p