Original

अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन ।न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ ३२ ॥

Segmented

अमर्षणा न च अन्योन्यम् स्पृहयन्ति कदाचन न च जातु उपतप्यन्ते धीराः पर-समृद्धिभिः

Analysis

Word Lemma Parse
अमर्षणा अमर्षण pos=a,g=m,c=1,n=p
pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i
pos=i
pos=i
जातु जातु pos=i
उपतप्यन्ते उपतप् pos=v,p=3,n=p,l=lat
धीराः धीर pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
समृद्धिभिः समृद्धि pos=n,g=f,c=3,n=p