Original

श्रद्दधाना जितक्रोधा दानशीलानसूयकाः ।भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥ ३१ ॥

Segmented

श्रद्दधाना जित-क्रोधाः दान-शील-अनसूयकाः भृत-पुत्राः भृत-अमात्याः भृत-दाराः हि अनीर्षवः

Analysis

Word Lemma Parse
श्रद्दधाना श्रद्धा pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
शील शील pos=n,comp=y
अनसूयकाः अनसूयक pos=a,g=m,c=1,n=p
भृत भृ pos=va,comp=y,f=part
पुत्राः पुत्र pos=n,g=m,c=1,n=p
भृत भृ pos=va,comp=y,f=part
अमात्याः अमात्य pos=n,g=m,c=1,n=p
भृत भृ pos=va,comp=y,f=part
दाराः दार pos=n,g=m,c=1,n=p
हि हि pos=i
अनीर्षवः अनीर्षु pos=a,g=m,c=1,n=p