Original

सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः ।गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः ॥ ३० ॥

Segmented

सु संमृष्ट-गृहाः च आसन् जित-स्त्रीकाः हुत-अग्नयः गुरु-शुश्रूषवः दान्ता ब्रह्मण्याः सत्य-वादिनः

Analysis

Word Lemma Parse
सु सु pos=i
संमृष्ट सम्मृज् pos=va,comp=y,f=part
गृहाः गृह pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
जित जि pos=va,comp=y,f=part
स्त्रीकाः स्त्रीक pos=n,g=m,c=1,n=p
हुत हु pos=va,comp=y,f=part
अग्नयः अग्नि pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
शुश्रूषवः शुश्रूषु pos=a,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
ब्रह्मण्याः ब्रह्मण्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p