Original

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ॥ ३ ॥

Segmented

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् श्रिया शक्रस्य संवादम् तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s