Original

दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् ।विप्राणामतिथीनां च तेषां नित्यमवर्तत ॥ २९ ॥

Segmented

दान-अध्ययन-यज्ञ-इज्या गुरु-दैवत-पूजनम् विप्राणाम् अतिथीनाम् च तेषाम् नित्यम् अवर्तत

Analysis

Word Lemma Parse
दान दान pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
इज्या इज्या pos=n,g=f,c=1,n=s
गुरु गुरु pos=n,comp=y
दैवत दैवत pos=n,comp=y
पूजनम् पूजन pos=n,g=n,c=1,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
अवर्तत वृत् pos=v,p=3,n=s,l=lan