Original

श्रीरुवाच ।स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च ।स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् ॥ २८ ॥

Segmented

श्रीः उवाच स्वधर्मम् अनुतिष्ठत्सु धैर्याद् अचलितेषु च स्वर्ग-मार्ग-अभिरामेषु सत्त्वेषु निरता हि अहम्

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुतिष्ठत्सु अनुष्ठा pos=va,g=m,c=7,n=p,f=part
धैर्याद् धैर्य pos=n,g=n,c=5,n=s
अचलितेषु अचलित pos=a,g=m,c=7,n=p
pos=i
स्वर्ग स्वर्ग pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
अभिरामेषु अभिराम pos=a,g=m,c=7,n=p
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
निरता निरम् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s