Original

असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना ।विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् ॥ २६ ॥

Segmented

असुरेषु अवसम् पूर्वम् सत्य-धर्म-निबन्धना विपरीतान् तु तान् बुद्ध्वा त्वयि वासम् अरोचयम्

Analysis

Word Lemma Parse
असुरेषु असुर pos=n,g=m,c=7,n=p
अवसम् वस् pos=v,p=1,n=s,l=lan
पूर्वम् पूर्वम् pos=i
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
निबन्धना निबन्धन pos=n,g=f,c=1,n=s
विपरीतान् विपरीत pos=a,g=m,c=2,n=p
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
बुद्ध्वा बुध् pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
अरोचयम् रोचय् pos=v,p=1,n=s,l=lan