Original

धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि ।प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥ २५ ॥

Segmented

धर्म-नित्ये महाबुद्धौ ब्रह्मण्ये सत्य-वादिनि प्रश्रिते दान-शीले च सदा एव निवसामि अहम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
नित्ये नित्य pos=a,g=m,c=7,n=s
महाबुद्धौ महाबुद्धि pos=a,g=m,c=7,n=s
ब्रह्मण्ये ब्रह्मण्य pos=a,g=m,c=7,n=s
सत्य सत्य pos=n,comp=y
वादिनि वादिन् pos=a,g=m,c=7,n=s
प्रश्रिते प्रश्रित pos=a,g=m,c=7,n=s
दान दान pos=n,comp=y
शीले शील pos=n,g=m,c=7,n=s
pos=i
सदा सदा pos=i
एव एव pos=i
निवसामि निवस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s