Original

राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च ।निवासे धर्मशीलानां विषयेषु पुरेषु च ॥ २३ ॥

Segmented

राज्ञाम् विजयमानानाम् सेना-अग्रेषु ध्वजेषु च निवासे धर्म-शीलानाम् विषयेषु पुरेषु च

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
विजयमानानाम् विजि pos=va,g=m,c=6,n=p,f=part
सेना सेना pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
ध्वजेषु ध्वज pos=n,g=m,c=7,n=p
pos=i
निवासे निवास pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
विषयेषु विषय pos=n,g=m,c=7,n=p
पुरेषु पुर pos=n,g=n,c=7,n=p
pos=i