Original

अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च ।अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः ॥ २२ ॥

Segmented

अहम् धृतिः अहम् सिद्धिः अहम् त्विड् भूतिः एव च अहम् स्वाहा स्वधा च एव संस्तुतिः नियतिः कृतिः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्विड् त्विष् pos=n,g=f,c=1,n=s
भूतिः भूति pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
स्वधा स्वधा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
संस्तुतिः संस्तुति pos=n,g=f,c=1,n=s
नियतिः नियति pos=n,g=f,c=1,n=s
कृतिः कृति pos=n,g=f,c=1,n=s