Original

अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन ।अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ॥ २१ ॥

Segmented

अहम् लक्ष्मीः अहम् भूतिः श्रीः च अहम् बलसूदन अहम् श्रद्धा च मेधा च संनतिः विजितिः स्थितिः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भूतिः भूति pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
बलसूदन बलसूदन pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
pos=i
मेधा मेधा pos=n,g=f,c=1,n=s
pos=i
संनतिः संनति pos=n,g=f,c=1,n=s
विजितिः विजिति pos=n,g=f,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s