Original

भीष्म उवाच ।मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।भविष्यतश्च भद्रं ते तथैव नभविष्यतः ॥ २ ॥

Segmented

भीष्म उवाच मन एव मनुष्यस्य पूर्वरूपाणि शंसति भविष्यतः च भद्रम् ते तथा एव न भविष्यतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन मनस् pos=n,g=n,c=1,n=s
एव एव pos=i
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
पूर्वरूपाणि पूर्वरूप pos=n,g=n,c=2,n=p
शंसति शंस् pos=v,p=3,n=s,l=lat
भविष्यतः भू pos=va,g=m,c=6,n=s,f=part
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
भविष्यतः भू pos=va,g=m,c=6,n=s,f=part