Original

श्रीरुवाच ।पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः ।ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥ १९ ॥

Segmented

श्रीः उवाच पुण्येषु त्रिषु लोकेषु सर्वे स्थावर-जङ्गमाः मे आत्म-भावम् इच्छन्तो यतन्ते परम-आत्मना

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुण्येषु पुण्य pos=a,g=m,c=7,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
आत्म आत्मन् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
यतन्ते यत् pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s