Original

का त्वं केन च कार्येण संप्राप्ता चारुहासिनि ।कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥ १८ ॥

Segmented

का त्वम् केन च कार्येण सम्प्राप्ता चारु-हासिनि कुतस् च आगम्यते सुभ्रु गन्तव्यम् क्व च ते शुभे

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
केन pos=n,g=n,c=3,n=s
pos=i
कार्येण कार्य pos=n,g=n,c=3,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
चारु चारु pos=a,comp=y
हासिनि हासिन् pos=a,g=f,c=8,n=s
कुतस् कुतस् pos=i
pos=i
आगम्यते आगम् pos=v,p=3,n=s,l=lat
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
क्व क्व pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s