Original

चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् ।देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह ॥ १७ ॥

Segmented

चक्रे च अनुपमाम् पूजाम् तस्याः च अपि स सर्व-विद् देवराजः श्रियम् राजन् वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
अनुपमाम् अनुपम pos=a,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i