Original

नारदानुगतः साक्षान्मघवांस्तामुपागमत् ।कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ॥ १६ ॥

Segmented

नारद-अनुगतः साक्षात् मघवान् ताम् उपागमत् कृत-अञ्जलि-पुटः देवीम् निवेद्य आत्मानम् आत्मना

Analysis

Word Lemma Parse
नारद नारद pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
साक्षात् साक्षात् pos=i
मघवान् मघवन् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
कृत कृ pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुटः पुट pos=n,g=m,c=1,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
निवेद्य निवेदय् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s