Original

सावरुह्य विमानाग्रादङ्गनानामनुत्तमा ।अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् ॥ १५ ॥

Segmented

सा अवरुह्य विमान-अग्रात् अङ्गनानाम् अनुत्तमा अभ्यगच्छत् त्रिलोक-ईशम् शक्रम् च ऋषिम् च नारदम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अवरुह्य अवरुह् pos=vi
विमान विमान pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
अनुत्तमा अनुत्तम pos=a,g=f,c=1,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
त्रिलोक त्रिलोक pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
pos=i
नारदम् नारद pos=n,g=m,c=2,n=s