Original

दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम् ।बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् ॥ १३ ॥

Segmented

दिव्य-अभिरूप-शोभाभिः अप्सरोभिः पुरस्कृताम् बृहतीम् अंशुमत्-प्रख्याम् बृहद्भानोः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अभिरूप अभिरूप pos=a,comp=y
शोभाभिः शोभा pos=n,g=f,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
पुरस्कृताम् पुरस्कृ pos=va,g=f,c=2,n=s,f=part
बृहतीम् बृहत् pos=a,g=f,c=2,n=s
अंशुमत् अंशुमत् pos=a,comp=y
प्रख्याम् प्रख्या pos=n,g=f,c=2,n=s
बृहद्भानोः बृहद्भानु pos=n,g=m,c=6,n=s