Original

तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत ।तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम् ।भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ॥ १२ ॥

Segmented

तयोः समीपम् सम्प्राप्तम् प्रत्यदृश्यत भारत तत् सुपर्ण-अर्क-चीर्णम् आस्थितम् वैष्णवम् पदम् भाभिः अप्रतिमम् भाति त्रैलोक्यम् अवभासयत्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समीपम् समीप pos=n,g=n,c=2,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=1,n=s,f=part
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
सुपर्ण सुपर्ण pos=n,comp=y
अर्क अर्क pos=n,comp=y
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
आस्थितम् आस्था pos=va,g=n,c=1,n=s,f=part
वैष्णवम् वैष्णव pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
भाभिः भा pos=n,g=f,c=3,n=p
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अवभासयत् अवभासय् pos=va,g=n,c=1,n=s,f=part