Original

अभितस्तूदयन्तं तमर्कमर्कमिवापरम् ।आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम् ॥ ११ ॥

Segmented

अभितस् तु उद्यन्तम् तम् अर्कम् अर्कम् इव अपरम् आकाशे ददृशे ज्योतिः उद्यत-अर्चिस्-सम-प्रभम्

Analysis

Word Lemma Parse
अभितस् अभितस् pos=i
तु तु pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
अर्चिस् अर्चिस् pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s