Original

अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् ।पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः ॥ १० ॥

Segmented

अथ भास्करम् उद्यन्तम् रश्मि-जाल-पुरस्कृतम् पूर्ण-मण्डलम् आलोक्य तौ उत्थाय उपतस्थतुः

Analysis

Word Lemma Parse
अथ अथ pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
रश्मि रश्मि pos=n,comp=y
जाल जाल pos=n,comp=y
पुरस्कृतम् पुरस्कृ pos=va,g=m,c=2,n=s,f=part
पूर्ण पूर्ण pos=a,comp=y
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
उत्थाय उत्था pos=vi
उपतस्थतुः उपस्था pos=v,p=3,n=d,l=lit