Original

युधिष्ठिर उवाच ।पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः ।पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः पराभू च एव त्वम् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्वरूपाणि पूर्वरूप pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
भविष्यतः भू pos=va,g=m,c=6,n=s,f=part
पराभू पराभू pos=va,g=m,c=6,n=s,f=part
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s