Original

इदानीं तावदेवासौ मया दृष्टः कथं मृतः ।इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् ॥ ९९ ॥

Segmented

इदानीम् तावद् एव असौ मया दृष्टः कथम् मृतः इति कालेन ह्रियताम् प्रलापः श्रूयते नृणाम्

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
तावद् तावत् pos=i
एव एव pos=i
असौ अदस् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
मृतः मृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
कालेन काल pos=n,g=m,c=3,n=s
ह्रियताम् हृ pos=v,p=3,n=s,l=lot
प्रलापः प्रलाप pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
नृणाम् नृ pos=n,g=,c=6,n=p