Original

पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः ।कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः ॥ ९६ ॥

Segmented

पुराणः शाश्वतो धर्मः सर्व-प्राणभृताम् समः कालो न परिहरणीयः च न च अस्य अस्ति व्यतिक्रमः

Analysis

Word Lemma Parse
पुराणः पुराण pos=a,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
समः सम pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
pos=i
परिहरणीयः परिहृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s