Original

अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु ।प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित् ॥ ९५ ॥

Segmented

अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु प्रयत्नेन अपि अतिक्रान्तः दृष्ट-पूर्वः न केनचित्

Analysis

Word Lemma Parse
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
प्रमत्तेषु प्रमद् pos=va,g=m,c=7,n=p,f=part
कालो काल pos=n,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
देहिषु देहिन् pos=n,g=m,c=7,n=p
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
अपि अपि pos=i
अतिक्रान्तः अतिक्रम् pos=va,g=m,c=1,n=s,f=part
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s