Original

अनीशस्याप्रमत्तस्य भूतानि पचतः सदा ।अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥ ९४ ॥

Segmented

अनीशस्य अप्रमत्तस्य भूतानि पचतः सदा अनिवृत्तस्य कालस्य क्षयम् प्राप्तो न मुच्यते

Analysis

Word Lemma Parse
अनीशस्य अनीश pos=a,g=m,c=6,n=s
अप्रमत्तस्य अप्रमत्त pos=a,g=m,c=6,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
पचतः पच् pos=va,g=m,c=6,n=s,f=part
सदा सदा pos=i
अनिवृत्तस्य अनिवृत्त pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat