Original

न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् ।सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् ॥ ९३ ॥

Segmented

न च अत्र परिहारो ऽस्ति काल-स्पृष्टस्य कस्यचित् सूक्ष्माणाम् महताम् च एव भूतानाम् परिपच्यताम्

Analysis

Word Lemma Parse
pos=i
pos=i
अत्र अत्र pos=i
परिहारो परिहार pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
स्पृष्टस्य स्पृश् pos=va,g=m,c=6,n=s,f=part
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
सूक्ष्माणाम् सूक्ष्म pos=a,g=n,c=6,n=p
महताम् महत् pos=a,g=n,c=6,n=p
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
परिपच्यताम् परिपच् pos=va,g=n,c=6,n=p,f=part